Sanskrit tools

Sanskrit declension


Declension of दुर्ग्राह्य durgrāhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ग्राह्यम् durgrāhyam
दुर्ग्राह्ये durgrāhye
दुर्ग्राह्याणि durgrāhyāṇi
Vocative दुर्ग्राह्य durgrāhya
दुर्ग्राह्ये durgrāhye
दुर्ग्राह्याणि durgrāhyāṇi
Accusative दुर्ग्राह्यम् durgrāhyam
दुर्ग्राह्ये durgrāhye
दुर्ग्राह्याणि durgrāhyāṇi
Instrumental दुर्ग्राह्येण durgrāhyeṇa
दुर्ग्राह्याभ्याम् durgrāhyābhyām
दुर्ग्राह्यैः durgrāhyaiḥ
Dative दुर्ग्राह्याय durgrāhyāya
दुर्ग्राह्याभ्याम् durgrāhyābhyām
दुर्ग्राह्येभ्यः durgrāhyebhyaḥ
Ablative दुर्ग्राह्यात् durgrāhyāt
दुर्ग्राह्याभ्याम् durgrāhyābhyām
दुर्ग्राह्येभ्यः durgrāhyebhyaḥ
Genitive दुर्ग्राह्यस्य durgrāhyasya
दुर्ग्राह्ययोः durgrāhyayoḥ
दुर्ग्राह्याणाम् durgrāhyāṇām
Locative दुर्ग्राह्ये durgrāhye
दुर्ग्राह्ययोः durgrāhyayoḥ
दुर्ग्राह्येषु durgrāhyeṣu