Sanskrit tools

Sanskrit declension


Declension of दुर्ग्राह्यत्व durgrāhyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ग्राह्यत्वम् durgrāhyatvam
दुर्ग्राह्यत्वे durgrāhyatve
दुर्ग्राह्यत्वानि durgrāhyatvāni
Vocative दुर्ग्राह्यत्व durgrāhyatva
दुर्ग्राह्यत्वे durgrāhyatve
दुर्ग्राह्यत्वानि durgrāhyatvāni
Accusative दुर्ग्राह्यत्वम् durgrāhyatvam
दुर्ग्राह्यत्वे durgrāhyatve
दुर्ग्राह्यत्वानि durgrāhyatvāni
Instrumental दुर्ग्राह्यत्वेन durgrāhyatvena
दुर्ग्राह्यत्वाभ्याम् durgrāhyatvābhyām
दुर्ग्राह्यत्वैः durgrāhyatvaiḥ
Dative दुर्ग्राह्यत्वाय durgrāhyatvāya
दुर्ग्राह्यत्वाभ्याम् durgrāhyatvābhyām
दुर्ग्राह्यत्वेभ्यः durgrāhyatvebhyaḥ
Ablative दुर्ग्राह्यत्वात् durgrāhyatvāt
दुर्ग्राह्यत्वाभ्याम् durgrāhyatvābhyām
दुर्ग्राह्यत्वेभ्यः durgrāhyatvebhyaḥ
Genitive दुर्ग्राह्यत्वस्य durgrāhyatvasya
दुर्ग्राह्यत्वयोः durgrāhyatvayoḥ
दुर्ग्राह्यत्वानाम् durgrāhyatvānām
Locative दुर्ग्राह्यत्वे durgrāhyatve
दुर्ग्राह्यत्वयोः durgrāhyatvayoḥ
दुर्ग्राह्यत्वेषु durgrāhyatveṣu