| Singular | Dual | Plural |
Nominative |
दुर्ग्राह्यत्वम्
durgrāhyatvam
|
दुर्ग्राह्यत्वे
durgrāhyatve
|
दुर्ग्राह्यत्वानि
durgrāhyatvāni
|
Vocative |
दुर्ग्राह्यत्व
durgrāhyatva
|
दुर्ग्राह्यत्वे
durgrāhyatve
|
दुर्ग्राह्यत्वानि
durgrāhyatvāni
|
Accusative |
दुर्ग्राह्यत्वम्
durgrāhyatvam
|
दुर्ग्राह्यत्वे
durgrāhyatve
|
दुर्ग्राह्यत्वानि
durgrāhyatvāni
|
Instrumental |
दुर्ग्राह्यत्वेन
durgrāhyatvena
|
दुर्ग्राह्यत्वाभ्याम्
durgrāhyatvābhyām
|
दुर्ग्राह्यत्वैः
durgrāhyatvaiḥ
|
Dative |
दुर्ग्राह्यत्वाय
durgrāhyatvāya
|
दुर्ग्राह्यत्वाभ्याम्
durgrāhyatvābhyām
|
दुर्ग्राह्यत्वेभ्यः
durgrāhyatvebhyaḥ
|
Ablative |
दुर्ग्राह्यत्वात्
durgrāhyatvāt
|
दुर्ग्राह्यत्वाभ्याम्
durgrāhyatvābhyām
|
दुर्ग्राह्यत्वेभ्यः
durgrāhyatvebhyaḥ
|
Genitive |
दुर्ग्राह्यत्वस्य
durgrāhyatvasya
|
दुर्ग्राह्यत्वयोः
durgrāhyatvayoḥ
|
दुर्ग्राह्यत्वानाम्
durgrāhyatvānām
|
Locative |
दुर्ग्राह्यत्वे
durgrāhyatve
|
दुर्ग्राह्यत्वयोः
durgrāhyatvayoḥ
|
दुर्ग्राह्यत्वेषु
durgrāhyatveṣu
|