Sanskrit tools

Sanskrit declension


Declension of दुर्ग्राह्यहृदय durgrāhyahṛdaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ग्राह्यहृदयः durgrāhyahṛdayaḥ
दुर्ग्राह्यहृदयौ durgrāhyahṛdayau
दुर्ग्राह्यहृदयाः durgrāhyahṛdayāḥ
Vocative दुर्ग्राह्यहृदय durgrāhyahṛdaya
दुर्ग्राह्यहृदयौ durgrāhyahṛdayau
दुर्ग्राह्यहृदयाः durgrāhyahṛdayāḥ
Accusative दुर्ग्राह्यहृदयम् durgrāhyahṛdayam
दुर्ग्राह्यहृदयौ durgrāhyahṛdayau
दुर्ग्राह्यहृदयान् durgrāhyahṛdayān
Instrumental दुर्ग्राह्यहृदयेन durgrāhyahṛdayena
दुर्ग्राह्यहृदयाभ्याम् durgrāhyahṛdayābhyām
दुर्ग्राह्यहृदयैः durgrāhyahṛdayaiḥ
Dative दुर्ग्राह्यहृदयाय durgrāhyahṛdayāya
दुर्ग्राह्यहृदयाभ्याम् durgrāhyahṛdayābhyām
दुर्ग्राह्यहृदयेभ्यः durgrāhyahṛdayebhyaḥ
Ablative दुर्ग्राह्यहृदयात् durgrāhyahṛdayāt
दुर्ग्राह्यहृदयाभ्याम् durgrāhyahṛdayābhyām
दुर्ग्राह्यहृदयेभ्यः durgrāhyahṛdayebhyaḥ
Genitive दुर्ग्राह्यहृदयस्य durgrāhyahṛdayasya
दुर्ग्राह्यहृदययोः durgrāhyahṛdayayoḥ
दुर्ग्राह्यहृदयानाम् durgrāhyahṛdayānām
Locative दुर्ग्राह्यहृदये durgrāhyahṛdaye
दुर्ग्राह्यहृदययोः durgrāhyahṛdayayoḥ
दुर्ग्राह्यहृदयेषु durgrāhyahṛdayeṣu