| Singular | Dual | Plural |
Nominative |
दुर्ग्राह्यहृदया
durgrāhyahṛdayā
|
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदयाः
durgrāhyahṛdayāḥ
|
Vocative |
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदयाः
durgrāhyahṛdayāḥ
|
Accusative |
दुर्ग्राह्यहृदयाम्
durgrāhyahṛdayām
|
दुर्ग्राह्यहृदये
durgrāhyahṛdaye
|
दुर्ग्राह्यहृदयाः
durgrāhyahṛdayāḥ
|
Instrumental |
दुर्ग्राह्यहृदयया
durgrāhyahṛdayayā
|
दुर्ग्राह्यहृदयाभ्याम्
durgrāhyahṛdayābhyām
|
दुर्ग्राह्यहृदयाभिः
durgrāhyahṛdayābhiḥ
|
Dative |
दुर्ग्राह्यहृदयायै
durgrāhyahṛdayāyai
|
दुर्ग्राह्यहृदयाभ्याम्
durgrāhyahṛdayābhyām
|
दुर्ग्राह्यहृदयाभ्यः
durgrāhyahṛdayābhyaḥ
|
Ablative |
दुर्ग्राह्यहृदयायाः
durgrāhyahṛdayāyāḥ
|
दुर्ग्राह्यहृदयाभ्याम्
durgrāhyahṛdayābhyām
|
दुर्ग्राह्यहृदयाभ्यः
durgrāhyahṛdayābhyaḥ
|
Genitive |
दुर्ग्राह्यहृदयायाः
durgrāhyahṛdayāyāḥ
|
दुर्ग्राह्यहृदययोः
durgrāhyahṛdayayoḥ
|
दुर्ग्राह्यहृदयानाम्
durgrāhyahṛdayānām
|
Locative |
दुर्ग्राह्यहृदयायाम्
durgrāhyahṛdayāyām
|
दुर्ग्राह्यहृदययोः
durgrāhyahṛdayayoḥ
|
दुर्ग्राह्यहृदयासु
durgrāhyahṛdayāsu
|