Sanskrit tools

Sanskrit declension


Declension of दुर्ग्राह्यहृदया durgrāhyahṛdayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ग्राह्यहृदया durgrāhyahṛdayā
दुर्ग्राह्यहृदये durgrāhyahṛdaye
दुर्ग्राह्यहृदयाः durgrāhyahṛdayāḥ
Vocative दुर्ग्राह्यहृदये durgrāhyahṛdaye
दुर्ग्राह्यहृदये durgrāhyahṛdaye
दुर्ग्राह्यहृदयाः durgrāhyahṛdayāḥ
Accusative दुर्ग्राह्यहृदयाम् durgrāhyahṛdayām
दुर्ग्राह्यहृदये durgrāhyahṛdaye
दुर्ग्राह्यहृदयाः durgrāhyahṛdayāḥ
Instrumental दुर्ग्राह्यहृदयया durgrāhyahṛdayayā
दुर्ग्राह्यहृदयाभ्याम् durgrāhyahṛdayābhyām
दुर्ग्राह्यहृदयाभिः durgrāhyahṛdayābhiḥ
Dative दुर्ग्राह्यहृदयायै durgrāhyahṛdayāyai
दुर्ग्राह्यहृदयाभ्याम् durgrāhyahṛdayābhyām
दुर्ग्राह्यहृदयाभ्यः durgrāhyahṛdayābhyaḥ
Ablative दुर्ग्राह्यहृदयायाः durgrāhyahṛdayāyāḥ
दुर्ग्राह्यहृदयाभ्याम् durgrāhyahṛdayābhyām
दुर्ग्राह्यहृदयाभ्यः durgrāhyahṛdayābhyaḥ
Genitive दुर्ग्राह्यहृदयायाः durgrāhyahṛdayāyāḥ
दुर्ग्राह्यहृदययोः durgrāhyahṛdayayoḥ
दुर्ग्राह्यहृदयानाम् durgrāhyahṛdayānām
Locative दुर्ग्राह्यहृदयायाम् durgrāhyahṛdayāyām
दुर्ग्राह्यहृदययोः durgrāhyahṛdayayoḥ
दुर्ग्राह्यहृदयासु durgrāhyahṛdayāsu