Sanskrit tools

Sanskrit declension


Declension of दुर्घटकाव्य durghaṭakāvya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्घटकाव्यम् durghaṭakāvyam
दुर्घटकाव्ये durghaṭakāvye
दुर्घटकाव्यानि durghaṭakāvyāni
Vocative दुर्घटकाव्य durghaṭakāvya
दुर्घटकाव्ये durghaṭakāvye
दुर्घटकाव्यानि durghaṭakāvyāni
Accusative दुर्घटकाव्यम् durghaṭakāvyam
दुर्घटकाव्ये durghaṭakāvye
दुर्घटकाव्यानि durghaṭakāvyāni
Instrumental दुर्घटकाव्येन durghaṭakāvyena
दुर्घटकाव्याभ्याम् durghaṭakāvyābhyām
दुर्घटकाव्यैः durghaṭakāvyaiḥ
Dative दुर्घटकाव्याय durghaṭakāvyāya
दुर्घटकाव्याभ्याम् durghaṭakāvyābhyām
दुर्घटकाव्येभ्यः durghaṭakāvyebhyaḥ
Ablative दुर्घटकाव्यात् durghaṭakāvyāt
दुर्घटकाव्याभ्याम् durghaṭakāvyābhyām
दुर्घटकाव्येभ्यः durghaṭakāvyebhyaḥ
Genitive दुर्घटकाव्यस्य durghaṭakāvyasya
दुर्घटकाव्ययोः durghaṭakāvyayoḥ
दुर्घटकाव्यानाम् durghaṭakāvyānām
Locative दुर्घटकाव्ये durghaṭakāvye
दुर्घटकाव्ययोः durghaṭakāvyayoḥ
दुर्घटकाव्येषु durghaṭakāvyeṣu