Sanskrit tools

Sanskrit declension


Declension of दुर्घटार्थप्रकाशिका durghaṭārthaprakāśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्घटार्थप्रकाशिका durghaṭārthaprakāśikā
दुर्घटार्थप्रकाशिके durghaṭārthaprakāśike
दुर्घटार्थप्रकाशिकाः durghaṭārthaprakāśikāḥ
Vocative दुर्घटार्थप्रकाशिके durghaṭārthaprakāśike
दुर्घटार्थप्रकाशिके durghaṭārthaprakāśike
दुर्घटार्थप्रकाशिकाः durghaṭārthaprakāśikāḥ
Accusative दुर्घटार्थप्रकाशिकाम् durghaṭārthaprakāśikām
दुर्घटार्थप्रकाशिके durghaṭārthaprakāśike
दुर्घटार्थप्रकाशिकाः durghaṭārthaprakāśikāḥ
Instrumental दुर्घटार्थप्रकाशिकया durghaṭārthaprakāśikayā
दुर्घटार्थप्रकाशिकाभ्याम् durghaṭārthaprakāśikābhyām
दुर्घटार्थप्रकाशिकाभिः durghaṭārthaprakāśikābhiḥ
Dative दुर्घटार्थप्रकाशिकायै durghaṭārthaprakāśikāyai
दुर्घटार्थप्रकाशिकाभ्याम् durghaṭārthaprakāśikābhyām
दुर्घटार्थप्रकाशिकाभ्यः durghaṭārthaprakāśikābhyaḥ
Ablative दुर्घटार्थप्रकाशिकायाः durghaṭārthaprakāśikāyāḥ
दुर्घटार्थप्रकाशिकाभ्याम् durghaṭārthaprakāśikābhyām
दुर्घटार्थप्रकाशिकाभ्यः durghaṭārthaprakāśikābhyaḥ
Genitive दुर्घटार्थप्रकाशिकायाः durghaṭārthaprakāśikāyāḥ
दुर्घटार्थप्रकाशिकयोः durghaṭārthaprakāśikayoḥ
दुर्घटार्थप्रकाशिकानाम् durghaṭārthaprakāśikānām
Locative दुर्घटार्थप्रकाशिकायाम् durghaṭārthaprakāśikāyām
दुर्घटार्थप्रकाशिकयोः durghaṭārthaprakāśikayoḥ
दुर्घटार्थप्रकाशिकासु durghaṭārthaprakāśikāsu