Sanskrit tools

Sanskrit declension


Declension of दुर्घोष durghoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्घोषः durghoṣaḥ
दुर्घोषौ durghoṣau
दुर्घोषाः durghoṣāḥ
Vocative दुर्घोष durghoṣa
दुर्घोषौ durghoṣau
दुर्घोषाः durghoṣāḥ
Accusative दुर्घोषम् durghoṣam
दुर्घोषौ durghoṣau
दुर्घोषान् durghoṣān
Instrumental दुर्घोषेण durghoṣeṇa
दुर्घोषाभ्याम् durghoṣābhyām
दुर्घोषैः durghoṣaiḥ
Dative दुर्घोषाय durghoṣāya
दुर्घोषाभ्याम् durghoṣābhyām
दुर्घोषेभ्यः durghoṣebhyaḥ
Ablative दुर्घोषात् durghoṣāt
दुर्घोषाभ्याम् durghoṣābhyām
दुर्घोषेभ्यः durghoṣebhyaḥ
Genitive दुर्घोषस्य durghoṣasya
दुर्घोषयोः durghoṣayoḥ
दुर्घोषाणाम् durghoṣāṇām
Locative दुर्घोषे durghoṣe
दुर्घोषयोः durghoṣayoḥ
दुर्घोषेषु durghoṣeṣu