Sanskrit tools

Sanskrit declension


Declension of दुर्जना durjanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जना durjanā
दुर्जने durjane
दुर्जनाः durjanāḥ
Vocative दुर्जने durjane
दुर्जने durjane
दुर्जनाः durjanāḥ
Accusative दुर्जनाम् durjanām
दुर्जने durjane
दुर्जनाः durjanāḥ
Instrumental दुर्जनया durjanayā
दुर्जनाभ्याम् durjanābhyām
दुर्जनाभिः durjanābhiḥ
Dative दुर्जनायै durjanāyai
दुर्जनाभ्याम् durjanābhyām
दुर्जनाभ्यः durjanābhyaḥ
Ablative दुर्जनायाः durjanāyāḥ
दुर्जनाभ्याम् durjanābhyām
दुर्जनाभ्यः durjanābhyaḥ
Genitive दुर्जनायाः durjanāyāḥ
दुर्जनयोः durjanayoḥ
दुर्जनानाम् durjanānām
Locative दुर्जनायाम् durjanāyām
दुर्जनयोः durjanayoḥ
दुर्जनासु durjanāsu