Sanskrit tools

Sanskrit declension


Declension of दुर्जनता durjanatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जनता durjanatā
दुर्जनते durjanate
दुर्जनताः durjanatāḥ
Vocative दुर्जनते durjanate
दुर्जनते durjanate
दुर्जनताः durjanatāḥ
Accusative दुर्जनताम् durjanatām
दुर्जनते durjanate
दुर्जनताः durjanatāḥ
Instrumental दुर्जनतया durjanatayā
दुर्जनताभ्याम् durjanatābhyām
दुर्जनताभिः durjanatābhiḥ
Dative दुर्जनतायै durjanatāyai
दुर्जनताभ्याम् durjanatābhyām
दुर्जनताभ्यः durjanatābhyaḥ
Ablative दुर्जनतायाः durjanatāyāḥ
दुर्जनताभ्याम् durjanatābhyām
दुर्जनताभ्यः durjanatābhyaḥ
Genitive दुर्जनतायाः durjanatāyāḥ
दुर्जनतयोः durjanatayoḥ
दुर्जनतानाम् durjanatānām
Locative दुर्जनतायाम् durjanatāyām
दुर्जनतयोः durjanatayoḥ
दुर्जनतासु durjanatāsu