Sanskrit tools

Sanskrit declension


Declension of दुर्जनत्व durjanatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जनत्वम् durjanatvam
दुर्जनत्वे durjanatve
दुर्जनत्वानि durjanatvāni
Vocative दुर्जनत्व durjanatva
दुर्जनत्वे durjanatve
दुर्जनत्वानि durjanatvāni
Accusative दुर्जनत्वम् durjanatvam
दुर्जनत्वे durjanatve
दुर्जनत्वानि durjanatvāni
Instrumental दुर्जनत्वेन durjanatvena
दुर्जनत्वाभ्याम् durjanatvābhyām
दुर्जनत्वैः durjanatvaiḥ
Dative दुर्जनत्वाय durjanatvāya
दुर्जनत्वाभ्याम् durjanatvābhyām
दुर्जनत्वेभ्यः durjanatvebhyaḥ
Ablative दुर्जनत्वात् durjanatvāt
दुर्जनत्वाभ्याम् durjanatvābhyām
दुर्जनत्वेभ्यः durjanatvebhyaḥ
Genitive दुर्जनत्वस्य durjanatvasya
दुर्जनत्वयोः durjanatvayoḥ
दुर्जनत्वानाम् durjanatvānām
Locative दुर्जनत्वे durjanatve
दुर्जनत्वयोः durjanatvayoḥ
दुर्जनत्वेषु durjanatveṣu