Sanskrit tools

Sanskrit declension


Declension of दुर्जनमुखपद्मपादुका durjanamukhapadmapādukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जनमुखपद्मपादुका durjanamukhapadmapādukā
दुर्जनमुखपद्मपादुके durjanamukhapadmapāduke
दुर्जनमुखपद्मपादुकाः durjanamukhapadmapādukāḥ
Vocative दुर्जनमुखपद्मपादुके durjanamukhapadmapāduke
दुर्जनमुखपद्मपादुके durjanamukhapadmapāduke
दुर्जनमुखपद्मपादुकाः durjanamukhapadmapādukāḥ
Accusative दुर्जनमुखपद्मपादुकाम् durjanamukhapadmapādukām
दुर्जनमुखपद्मपादुके durjanamukhapadmapāduke
दुर्जनमुखपद्मपादुकाः durjanamukhapadmapādukāḥ
Instrumental दुर्जनमुखपद्मपादुकया durjanamukhapadmapādukayā
दुर्जनमुखपद्मपादुकाभ्याम् durjanamukhapadmapādukābhyām
दुर्जनमुखपद्मपादुकाभिः durjanamukhapadmapādukābhiḥ
Dative दुर्जनमुखपद्मपादुकायै durjanamukhapadmapādukāyai
दुर्जनमुखपद्मपादुकाभ्याम् durjanamukhapadmapādukābhyām
दुर्जनमुखपद्मपादुकाभ्यः durjanamukhapadmapādukābhyaḥ
Ablative दुर्जनमुखपद्मपादुकायाः durjanamukhapadmapādukāyāḥ
दुर्जनमुखपद्मपादुकाभ्याम् durjanamukhapadmapādukābhyām
दुर्जनमुखपद्मपादुकाभ्यः durjanamukhapadmapādukābhyaḥ
Genitive दुर्जनमुखपद्मपादुकायाः durjanamukhapadmapādukāyāḥ
दुर्जनमुखपद्मपादुकयोः durjanamukhapadmapādukayoḥ
दुर्जनमुखपद्मपादुकानाम् durjanamukhapadmapādukānām
Locative दुर्जनमुखपद्मपादुकायाम् durjanamukhapadmapādukāyām
दुर्जनमुखपद्मपादुकयोः durjanamukhapadmapādukayoḥ
दुर्जनमुखपद्मपादुकासु durjanamukhapadmapādukāsu