| Singular | Dual | Plural |
Nominative |
दुर्जनमुखपद्मपादुका
durjanamukhapadmapādukā
|
दुर्जनमुखपद्मपादुके
durjanamukhapadmapāduke
|
दुर्जनमुखपद्मपादुकाः
durjanamukhapadmapādukāḥ
|
Vocative |
दुर्जनमुखपद्मपादुके
durjanamukhapadmapāduke
|
दुर्जनमुखपद्मपादुके
durjanamukhapadmapāduke
|
दुर्जनमुखपद्मपादुकाः
durjanamukhapadmapādukāḥ
|
Accusative |
दुर्जनमुखपद्मपादुकाम्
durjanamukhapadmapādukām
|
दुर्जनमुखपद्मपादुके
durjanamukhapadmapāduke
|
दुर्जनमुखपद्मपादुकाः
durjanamukhapadmapādukāḥ
|
Instrumental |
दुर्जनमुखपद्मपादुकया
durjanamukhapadmapādukayā
|
दुर्जनमुखपद्मपादुकाभ्याम्
durjanamukhapadmapādukābhyām
|
दुर्जनमुखपद्मपादुकाभिः
durjanamukhapadmapādukābhiḥ
|
Dative |
दुर्जनमुखपद्मपादुकायै
durjanamukhapadmapādukāyai
|
दुर्जनमुखपद्मपादुकाभ्याम्
durjanamukhapadmapādukābhyām
|
दुर्जनमुखपद्मपादुकाभ्यः
durjanamukhapadmapādukābhyaḥ
|
Ablative |
दुर्जनमुखपद्मपादुकायाः
durjanamukhapadmapādukāyāḥ
|
दुर्जनमुखपद्मपादुकाभ्याम्
durjanamukhapadmapādukābhyām
|
दुर्जनमुखपद्मपादुकाभ्यः
durjanamukhapadmapādukābhyaḥ
|
Genitive |
दुर्जनमुखपद्मपादुकायाः
durjanamukhapadmapādukāyāḥ
|
दुर्जनमुखपद्मपादुकयोः
durjanamukhapadmapādukayoḥ
|
दुर्जनमुखपद्मपादुकानाम्
durjanamukhapadmapādukānām
|
Locative |
दुर्जनमुखपद्मपादुकायाम्
durjanamukhapadmapādukāyām
|
दुर्जनमुखपद्मपादुकयोः
durjanamukhapadmapādukayoḥ
|
दुर्जनमुखपद्मपादुकासु
durjanamukhapadmapādukāsu
|