Sanskrit tools

Sanskrit declension


Declension of दुर्जया durjayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जया durjayā
दुर्जये durjaye
दुर्जयाः durjayāḥ
Vocative दुर्जये durjaye
दुर्जये durjaye
दुर्जयाः durjayāḥ
Accusative दुर्जयाम् durjayām
दुर्जये durjaye
दुर्जयाः durjayāḥ
Instrumental दुर्जयया durjayayā
दुर्जयाभ्याम् durjayābhyām
दुर्जयाभिः durjayābhiḥ
Dative दुर्जयायै durjayāyai
दुर्जयाभ्याम् durjayābhyām
दुर्जयाभ्यः durjayābhyaḥ
Ablative दुर्जयायाः durjayāyāḥ
दुर्जयाभ्याम् durjayābhyām
दुर्जयाभ्यः durjayābhyaḥ
Genitive दुर्जयायाः durjayāyāḥ
दुर्जययोः durjayayoḥ
दुर्जयानाम् durjayānām
Locative दुर्जयायाम् durjayāyām
दुर्जययोः durjayayoḥ
दुर्जयासु durjayāsu