Singular | Dual | Plural | |
Nominative |
दुर्जातम्
durjātam |
दुर्जाते
durjāte |
दुर्जातानि
durjātāni |
Vocative |
दुर्जात
durjāta |
दुर्जाते
durjāte |
दुर्जातानि
durjātāni |
Accusative |
दुर्जातम्
durjātam |
दुर्जाते
durjāte |
दुर्जातानि
durjātāni |
Instrumental |
दुर्जातेन
durjātena |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जातैः
durjātaiḥ |
Dative |
दुर्जाताय
durjātāya |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जातेभ्यः
durjātebhyaḥ |
Ablative |
दुर्जातात्
durjātāt |
दुर्जाताभ्याम्
durjātābhyām |
दुर्जातेभ्यः
durjātebhyaḥ |
Genitive |
दुर्जातस्य
durjātasya |
दुर्जातयोः
durjātayoḥ |
दुर्जातानाम्
durjātānām |
Locative |
दुर्जाते
durjāte |
दुर्जातयोः
durjātayoḥ |
दुर्जातेषु
durjāteṣu |