Sanskrit tools

Sanskrit declension


Declension of दुर्जाति durjāti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जातिः durjātiḥ
दुर्जाती durjātī
दुर्जातयः durjātayaḥ
Vocative दुर्जाते durjāte
दुर्जाती durjātī
दुर्जातयः durjātayaḥ
Accusative दुर्जातिम् durjātim
दुर्जाती durjātī
दुर्जातीः durjātīḥ
Instrumental दुर्जात्या durjātyā
दुर्जातिभ्याम् durjātibhyām
दुर्जातिभिः durjātibhiḥ
Dative दुर्जातये durjātaye
दुर्जात्यै durjātyai
दुर्जातिभ्याम् durjātibhyām
दुर्जातिभ्यः durjātibhyaḥ
Ablative दुर्जातेः durjāteḥ
दुर्जात्याः durjātyāḥ
दुर्जातिभ्याम् durjātibhyām
दुर्जातिभ्यः durjātibhyaḥ
Genitive दुर्जातेः durjāteḥ
दुर्जात्याः durjātyāḥ
दुर्जात्योः durjātyoḥ
दुर्जातीनाम् durjātīnām
Locative दुर्जातौ durjātau
दुर्जात्याम् durjātyām
दुर्जात्योः durjātyoḥ
दुर्जातिषु durjātiṣu