Singular | Dual | Plural | |
Nominative |
दुर्जातिः
durjātiḥ |
दुर्जाती
durjātī |
दुर्जातयः
durjātayaḥ |
Vocative |
दुर्जाते
durjāte |
दुर्जाती
durjātī |
दुर्जातयः
durjātayaḥ |
Accusative |
दुर्जातिम्
durjātim |
दुर्जाती
durjātī |
दुर्जातीः
durjātīḥ |
Instrumental |
दुर्जात्या
durjātyā |
दुर्जातिभ्याम्
durjātibhyām |
दुर्जातिभिः
durjātibhiḥ |
Dative |
दुर्जातये
durjātaye दुर्जात्यै durjātyai |
दुर्जातिभ्याम्
durjātibhyām |
दुर्जातिभ्यः
durjātibhyaḥ |
Ablative |
दुर्जातेः
durjāteḥ दुर्जात्याः durjātyāḥ |
दुर्जातिभ्याम्
durjātibhyām |
दुर्जातिभ्यः
durjātibhyaḥ |
Genitive |
दुर्जातेः
durjāteḥ दुर्जात्याः durjātyāḥ |
दुर्जात्योः
durjātyoḥ |
दुर्जातीनाम्
durjātīnām |
Locative |
दुर्जातौ
durjātau दुर्जात्याम् durjātyām |
दुर्जात्योः
durjātyoḥ |
दुर्जातिषु
durjātiṣu |