Singular | Dual | Plural | |
Nominative |
दुर्जाति
durjāti |
दुर्जातिनी
durjātinī |
दुर्जातीनि
durjātīni |
Vocative |
दुर्जाते
durjāte दुर्जाति durjāti |
दुर्जातिनी
durjātinī |
दुर्जातीनि
durjātīni |
Accusative |
दुर्जाति
durjāti |
दुर्जातिनी
durjātinī |
दुर्जातीनि
durjātīni |
Instrumental |
दुर्जातिना
durjātinā |
दुर्जातिभ्याम्
durjātibhyām |
दुर्जातिभिः
durjātibhiḥ |
Dative |
दुर्जातिने
durjātine |
दुर्जातिभ्याम्
durjātibhyām |
दुर्जातिभ्यः
durjātibhyaḥ |
Ablative |
दुर्जातिनः
durjātinaḥ |
दुर्जातिभ्याम्
durjātibhyām |
दुर्जातिभ्यः
durjātibhyaḥ |
Genitive |
दुर्जातिनः
durjātinaḥ |
दुर्जातिनोः
durjātinoḥ |
दुर्जातीनाम्
durjātīnām |
Locative |
दुर्जातिनि
durjātini |
दुर्जातिनोः
durjātinoḥ |
दुर्जातिषु
durjātiṣu |