Sanskrit tools

Sanskrit declension


Declension of दुर्जाति durjāti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जाति durjāti
दुर्जातिनी durjātinī
दुर्जातीनि durjātīni
Vocative दुर्जाते durjāte
दुर्जाति durjāti
दुर्जातिनी durjātinī
दुर्जातीनि durjātīni
Accusative दुर्जाति durjāti
दुर्जातिनी durjātinī
दुर्जातीनि durjātīni
Instrumental दुर्जातिना durjātinā
दुर्जातिभ्याम् durjātibhyām
दुर्जातिभिः durjātibhiḥ
Dative दुर्जातिने durjātine
दुर्जातिभ्याम् durjātibhyām
दुर्जातिभ्यः durjātibhyaḥ
Ablative दुर्जातिनः durjātinaḥ
दुर्जातिभ्याम् durjātibhyām
दुर्जातिभ्यः durjātibhyaḥ
Genitive दुर्जातिनः durjātinaḥ
दुर्जातिनोः durjātinoḥ
दुर्जातीनाम् durjātīnām
Locative दुर्जातिनि durjātini
दुर्जातिनोः durjātinoḥ
दुर्जातिषु durjātiṣu