Singular | Dual | Plural | |
Nominative |
अंहितिः
aṁhitiḥ |
अंहिती
aṁhitī |
अंहितयः
aṁhitayaḥ |
Vocative |
अंहिते
aṁhite |
अंहिती
aṁhitī |
अंहितयः
aṁhitayaḥ |
Accusative |
अंहितिम्
aṁhitim |
अंहिती
aṁhitī |
अंहितीः
aṁhitīḥ |
Instrumental |
अंहित्या
aṁhityā |
अंहितिभ्याम्
aṁhitibhyām |
अंहितिभिः
aṁhitibhiḥ |
Dative |
अंहितये
aṁhitaye अंहित्यै aṁhityai |
अंहितिभ्याम्
aṁhitibhyām |
अंहितिभ्यः
aṁhitibhyaḥ |
Ablative |
अंहितेः
aṁhiteḥ अंहित्याः aṁhityāḥ |
अंहितिभ्याम्
aṁhitibhyām |
अंहितिभ्यः
aṁhitibhyaḥ |
Genitive |
अंहितेः
aṁhiteḥ अंहित्याः aṁhityāḥ |
अंहित्योः
aṁhityoḥ |
अंहितीनाम्
aṁhitīnām |
Locative |
अंहितौ
aṁhitau अंहित्याम् aṁhityām |
अंहित्योः
aṁhityoḥ |
अंहितिषु
aṁhitiṣu |