Singular | Dual | Plural | |
Nominative |
अखर्वः
akharvaḥ |
अखर्वौ
akharvau |
अखर्वाः
akharvāḥ |
Vocative |
अखर्व
akharva |
अखर्वौ
akharvau |
अखर्वाः
akharvāḥ |
Accusative |
अखर्वम्
akharvam |
अखर्वौ
akharvau |
अखर्वान्
akharvān |
Instrumental |
अखर्वेण
akharveṇa |
अखर्वाभ्याम्
akharvābhyām |
अखर्वैः
akharvaiḥ |
Dative |
अखर्वाय
akharvāya |
अखर्वाभ्याम्
akharvābhyām |
अखर्वेभ्यः
akharvebhyaḥ |
Ablative |
अखर्वात्
akharvāt |
अखर्वाभ्याम्
akharvābhyām |
अखर्वेभ्यः
akharvebhyaḥ |
Genitive |
अखर्वस्य
akharvasya |
अखर्वयोः
akharvayoḥ |
अखर्वाणाम्
akharvāṇām |
Locative |
अखर्वे
akharve |
अखर्वयोः
akharvayoḥ |
अखर्वेषु
akharveṣu |