Sanskrit tools

Sanskrit declension


Declension of दुर्जातीय durjātīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जातीयः durjātīyaḥ
दुर्जातीयौ durjātīyau
दुर्जातीयाः durjātīyāḥ
Vocative दुर्जातीय durjātīya
दुर्जातीयौ durjātīyau
दुर्जातीयाः durjātīyāḥ
Accusative दुर्जातीयम् durjātīyam
दुर्जातीयौ durjātīyau
दुर्जातीयान् durjātīyān
Instrumental दुर्जातीयेन durjātīyena
दुर्जातीयाभ्याम् durjātīyābhyām
दुर्जातीयैः durjātīyaiḥ
Dative दुर्जातीयाय durjātīyāya
दुर्जातीयाभ्याम् durjātīyābhyām
दुर्जातीयेभ्यः durjātīyebhyaḥ
Ablative दुर्जातीयात् durjātīyāt
दुर्जातीयाभ्याम् durjātīyābhyām
दुर्जातीयेभ्यः durjātīyebhyaḥ
Genitive दुर्जातीयस्य durjātīyasya
दुर्जातीययोः durjātīyayoḥ
दुर्जातीयानाम् durjātīyānām
Locative दुर्जातीये durjātīye
दुर्जातीययोः durjātīyayoḥ
दुर्जातीयेषु durjātīyeṣu