Sanskrit tools

Sanskrit declension


Declension of दुर्जीव durjīva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्जीवः durjīvaḥ
दुर्जीवौ durjīvau
दुर्जीवाः durjīvāḥ
Vocative दुर्जीव durjīva
दुर्जीवौ durjīvau
दुर्जीवाः durjīvāḥ
Accusative दुर्जीवम् durjīvam
दुर्जीवौ durjīvau
दुर्जीवान् durjīvān
Instrumental दुर्जीवेन durjīvena
दुर्जीवाभ्याम् durjīvābhyām
दुर्जीवैः durjīvaiḥ
Dative दुर्जीवाय durjīvāya
दुर्जीवाभ्याम् durjīvābhyām
दुर्जीवेभ्यः durjīvebhyaḥ
Ablative दुर्जीवात् durjīvāt
दुर्जीवाभ्याम् durjīvābhyām
दुर्जीवेभ्यः durjīvebhyaḥ
Genitive दुर्जीवस्य durjīvasya
दुर्जीवयोः durjīvayoḥ
दुर्जीवानाम् durjīvānām
Locative दुर्जीवे durjīve
दुर्जीवयोः durjīvayoḥ
दुर्जीवेषु durjīveṣu