Sanskrit tools

Sanskrit declension


Declension of दुर्ज्ञेय durjñeya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ज्ञेयः durjñeyaḥ
दुर्ज्ञेयौ durjñeyau
दुर्ज्ञेयाः durjñeyāḥ
Vocative दुर्ज्ञेय durjñeya
दुर्ज्ञेयौ durjñeyau
दुर्ज्ञेयाः durjñeyāḥ
Accusative दुर्ज्ञेयम् durjñeyam
दुर्ज्ञेयौ durjñeyau
दुर्ज्ञेयान् durjñeyān
Instrumental दुर्ज्ञेयेन durjñeyena
दुर्ज्ञेयाभ्याम् durjñeyābhyām
दुर्ज्ञेयैः durjñeyaiḥ
Dative दुर्ज्ञेयाय durjñeyāya
दुर्ज्ञेयाभ्याम् durjñeyābhyām
दुर्ज्ञेयेभ्यः durjñeyebhyaḥ
Ablative दुर्ज्ञेयात् durjñeyāt
दुर्ज्ञेयाभ्याम् durjñeyābhyām
दुर्ज्ञेयेभ्यः durjñeyebhyaḥ
Genitive दुर्ज्ञेयस्य durjñeyasya
दुर्ज्ञेययोः durjñeyayoḥ
दुर्ज्ञेयानाम् durjñeyānām
Locative दुर्ज्ञेये durjñeye
दुर्ज्ञेययोः durjñeyayoḥ
दुर्ज्ञेयेषु durjñeyeṣu