Sanskrit tools

Sanskrit declension


Declension of दुर्णष्ट durṇaṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्णष्टः durṇaṣṭaḥ
दुर्णष्टौ durṇaṣṭau
दुर्णष्टाः durṇaṣṭāḥ
Vocative दुर्णष्ट durṇaṣṭa
दुर्णष्टौ durṇaṣṭau
दुर्णष्टाः durṇaṣṭāḥ
Accusative दुर्णष्टम् durṇaṣṭam
दुर्णष्टौ durṇaṣṭau
दुर्णष्टान् durṇaṣṭān
Instrumental दुर्णष्टेन durṇaṣṭena
दुर्णष्टाभ्याम् durṇaṣṭābhyām
दुर्णष्टैः durṇaṣṭaiḥ
Dative दुर्णष्टाय durṇaṣṭāya
दुर्णष्टाभ्याम् durṇaṣṭābhyām
दुर्णष्टेभ्यः durṇaṣṭebhyaḥ
Ablative दुर्णष्टात् durṇaṣṭāt
दुर्णष्टाभ्याम् durṇaṣṭābhyām
दुर्णष्टेभ्यः durṇaṣṭebhyaḥ
Genitive दुर्णष्टस्य durṇaṣṭasya
दुर्णष्टयोः durṇaṣṭayoḥ
दुर्णष्टानाम् durṇaṣṭānām
Locative दुर्णष्टे durṇaṣṭe
दुर्णष्टयोः durṇaṣṭayoḥ
दुर्णष्टेषु durṇaṣṭeṣu