Sanskrit tools

Sanskrit declension


Declension of दुर्णष्टा durṇaṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्णष्टा durṇaṣṭā
दुर्णष्टे durṇaṣṭe
दुर्णष्टाः durṇaṣṭāḥ
Vocative दुर्णष्टे durṇaṣṭe
दुर्णष्टे durṇaṣṭe
दुर्णष्टाः durṇaṣṭāḥ
Accusative दुर्णष्टाम् durṇaṣṭām
दुर्णष्टे durṇaṣṭe
दुर्णष्टाः durṇaṣṭāḥ
Instrumental दुर्णष्टया durṇaṣṭayā
दुर्णष्टाभ्याम् durṇaṣṭābhyām
दुर्णष्टाभिः durṇaṣṭābhiḥ
Dative दुर्णष्टायै durṇaṣṭāyai
दुर्णष्टाभ्याम् durṇaṣṭābhyām
दुर्णष्टाभ्यः durṇaṣṭābhyaḥ
Ablative दुर्णष्टायाः durṇaṣṭāyāḥ
दुर्णष्टाभ्याम् durṇaṣṭābhyām
दुर्णष्टाभ्यः durṇaṣṭābhyaḥ
Genitive दुर्णष्टायाः durṇaṣṭāyāḥ
दुर्णष्टयोः durṇaṣṭayoḥ
दुर्णष्टानाम् durṇaṣṭānām
Locative दुर्णष्टायाम् durṇaṣṭāyām
दुर्णष्टयोः durṇaṣṭayoḥ
दुर्णष्टासु durṇaṣṭāsu