| Singular | Dual | Plural |
Nominative |
दुर्णामचातनम्
durṇāmacātanam
|
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनानि
durṇāmacātanāni
|
Vocative |
दुर्णामचातन
durṇāmacātana
|
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनानि
durṇāmacātanāni
|
Accusative |
दुर्णामचातनम्
durṇāmacātanam
|
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनानि
durṇāmacātanāni
|
Instrumental |
दुर्णामचातनेन
durṇāmacātanena
|
दुर्णामचातनाभ्याम्
durṇāmacātanābhyām
|
दुर्णामचातनैः
durṇāmacātanaiḥ
|
Dative |
दुर्णामचातनाय
durṇāmacātanāya
|
दुर्णामचातनाभ्याम्
durṇāmacātanābhyām
|
दुर्णामचातनेभ्यः
durṇāmacātanebhyaḥ
|
Ablative |
दुर्णामचातनात्
durṇāmacātanāt
|
दुर्णामचातनाभ्याम्
durṇāmacātanābhyām
|
दुर्णामचातनेभ्यः
durṇāmacātanebhyaḥ
|
Genitive |
दुर्णामचातनस्य
durṇāmacātanasya
|
दुर्णामचातनयोः
durṇāmacātanayoḥ
|
दुर्णामचातनानाम्
durṇāmacātanānām
|
Locative |
दुर्णामचातने
durṇāmacātane
|
दुर्णामचातनयोः
durṇāmacātanayoḥ
|
दुर्णामचातनेषु
durṇāmacātaneṣu
|