Sanskrit tools

Sanskrit declension


Declension of दुर्णामचातन durṇāmacātana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्णामचातनम् durṇāmacātanam
दुर्णामचातने durṇāmacātane
दुर्णामचातनानि durṇāmacātanāni
Vocative दुर्णामचातन durṇāmacātana
दुर्णामचातने durṇāmacātane
दुर्णामचातनानि durṇāmacātanāni
Accusative दुर्णामचातनम् durṇāmacātanam
दुर्णामचातने durṇāmacātane
दुर्णामचातनानि durṇāmacātanāni
Instrumental दुर्णामचातनेन durṇāmacātanena
दुर्णामचातनाभ्याम् durṇāmacātanābhyām
दुर्णामचातनैः durṇāmacātanaiḥ
Dative दुर्णामचातनाय durṇāmacātanāya
दुर्णामचातनाभ्याम् durṇāmacātanābhyām
दुर्णामचातनेभ्यः durṇāmacātanebhyaḥ
Ablative दुर्णामचातनात् durṇāmacātanāt
दुर्णामचातनाभ्याम् durṇāmacātanābhyām
दुर्णामचातनेभ्यः durṇāmacātanebhyaḥ
Genitive दुर्णामचातनस्य durṇāmacātanasya
दुर्णामचातनयोः durṇāmacātanayoḥ
दुर्णामचातनानाम् durṇāmacātanānām
Locative दुर्णामचातने durṇāmacātane
दुर्णामचातनयोः durṇāmacātanayoḥ
दुर्णामचातनेषु durṇāmacātaneṣu