Sanskrit tools

Sanskrit declension


Declension of दुर्णामा durṇāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्णामा durṇāmā
दुर्णामे durṇāme
दुर्णामाः durṇāmāḥ
Vocative दुर्णामे durṇāme
दुर्णामे durṇāme
दुर्णामाः durṇāmāḥ
Accusative दुर्णामाम् durṇāmām
दुर्णामे durṇāme
दुर्णामाः durṇāmāḥ
Instrumental दुर्णामया durṇāmayā
दुर्णामाभ्याम् durṇāmābhyām
दुर्णामाभिः durṇāmābhiḥ
Dative दुर्णामायै durṇāmāyai
दुर्णामाभ्याम् durṇāmābhyām
दुर्णामाभ्यः durṇāmābhyaḥ
Ablative दुर्णामायाः durṇāmāyāḥ
दुर्णामाभ्याम् durṇāmābhyām
दुर्णामाभ्यः durṇāmābhyaḥ
Genitive दुर्णामायाः durṇāmāyāḥ
दुर्णामयोः durṇāmayoḥ
दुर्णामानाम् durṇāmānām
Locative दुर्णामायाम् durṇāmāyām
दुर्णामयोः durṇāmayoḥ
दुर्णामासु durṇāmāsu