Sanskrit tools

Sanskrit declension


Declension of दुर्णामन् durṇāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative दुर्णाम durṇāma
दुर्णाम्नी durṇāmnī
दुर्णामनी durṇāmanī
दुर्णामानि durṇāmāni
Vocative दुर्णाम durṇāma
दुर्णामन् durṇāman
दुर्णाम्नी durṇāmnī
दुर्णामनी durṇāmanī
दुर्णामानि durṇāmāni
Accusative दुर्णाम durṇāma
दुर्णाम्नी durṇāmnī
दुर्णामनी durṇāmanī
दुर्णामानि durṇāmāni
Instrumental दुर्णाम्ना durṇāmnā
दुर्णामभ्याम् durṇāmabhyām
दुर्णामभिः durṇāmabhiḥ
Dative दुर्णाम्ने durṇāmne
दुर्णामभ्याम् durṇāmabhyām
दुर्णामभ्यः durṇāmabhyaḥ
Ablative दुर्णाम्नः durṇāmnaḥ
दुर्णामभ्याम् durṇāmabhyām
दुर्णामभ्यः durṇāmabhyaḥ
Genitive दुर्णाम्नः durṇāmnaḥ
दुर्णाम्नोः durṇāmnoḥ
दुर्णाम्नाम् durṇāmnām
Locative दुर्णाम्नि durṇāmni
दुर्णामनि durṇāmani
दुर्णाम्नोः durṇāmnoḥ
दुर्णामसु durṇāmasu