Sanskrit tools

Sanskrit declension


Declension of दुर्णामहन् durṇāmahan, m.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative दुर्णामहा durṇāmahā
दुर्णामहनौ durṇāmahanau
दुर्णामहनः durṇāmahanaḥ
Vocative दुर्णामहन् durṇāmahan
दुर्णामहनौ durṇāmahanau
दुर्णामहनः durṇāmahanaḥ
Accusative दुर्णामहनम् durṇāmahanam
दुर्णामहनौ durṇāmahanau
दुर्णामघ्नः durṇāmaghnaḥ
Instrumental दुर्णामघ्ना durṇāmaghnā
दुर्णामहभ्याम् durṇāmahabhyām
दुर्णामहभिः durṇāmahabhiḥ
Dative दुर्णामघ्ने durṇāmaghne
दुर्णामहभ्याम् durṇāmahabhyām
दुर्णामहभ्यः durṇāmahabhyaḥ
Ablative दुर्णामघ्नः durṇāmaghnaḥ
दुर्णामहभ्याम् durṇāmahabhyām
दुर्णामहभ्यः durṇāmahabhyaḥ
Genitive दुर्णामघ्नः durṇāmaghnaḥ
दुर्णामघ्नोः durṇāmaghnoḥ
दुर्णामघ्नाम् durṇāmaghnām
Locative दुर्णामघ्नि durṇāmaghni
दुर्णामहनि durṇāmahani
दुर्णामघ्नोः durṇāmaghnoḥ
दुर्णामहसु durṇāmahasu