Singular | Dual | Plural | |
Nominative |
दुर्णामहा
durṇāmahā |
दुर्णामहनौ
durṇāmahanau |
दुर्णामहनः
durṇāmahanaḥ |
Vocative |
दुर्णामहन्
durṇāmahan |
दुर्णामहनौ
durṇāmahanau |
दुर्णामहनः
durṇāmahanaḥ |
Accusative |
दुर्णामहनम्
durṇāmahanam |
दुर्णामहनौ
durṇāmahanau |
दुर्णामघ्नः
durṇāmaghnaḥ |
Instrumental |
दुर्णामघ्ना
durṇāmaghnā |
दुर्णामहभ्याम्
durṇāmahabhyām |
दुर्णामहभिः
durṇāmahabhiḥ |
Dative |
दुर्णामघ्ने
durṇāmaghne |
दुर्णामहभ्याम्
durṇāmahabhyām |
दुर्णामहभ्यः
durṇāmahabhyaḥ |
Ablative |
दुर्णामघ्नः
durṇāmaghnaḥ |
दुर्णामहभ्याम्
durṇāmahabhyām |
दुर्णामहभ्यः
durṇāmahabhyaḥ |
Genitive |
दुर्णामघ्नः
durṇāmaghnaḥ |
दुर्णामघ्नोः
durṇāmaghnoḥ |
दुर्णामघ्नाम्
durṇāmaghnām |
Locative |
दुर्णामघ्नि
durṇāmaghni दुर्णामहनि durṇāmahani |
दुर्णामघ्नोः
durṇāmaghnoḥ |
दुर्णामहसु
durṇāmahasu |