Sanskrit tools

Sanskrit declension


Declension of दुर्णामहन् durṇāmahan, n.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative दुर्णामह durṇāmaha
दुर्णामघ्नी durṇāmaghnī
दुर्णामहानि durṇāmahāni
Vocative दुर्णामह durṇāmaha
दुर्णामहन् durṇāmahan
दुर्णामघ्नी durṇāmaghnī
दुर्णामहानि durṇāmahāni
Accusative दुर्णामह durṇāmaha
दुर्णामघ्नी durṇāmaghnī
दुर्णामहानि durṇāmahāni
Instrumental दुर्णामघ्ना durṇāmaghnā
दुर्णामहभ्याम् durṇāmahabhyām
दुर्णामहभिः durṇāmahabhiḥ
Dative दुर्णामघ्ने durṇāmaghne
दुर्णामहभ्याम् durṇāmahabhyām
दुर्णामहभ्यः durṇāmahabhyaḥ
Ablative दुर्णामघ्नः durṇāmaghnaḥ
दुर्णामहभ्याम् durṇāmahabhyām
दुर्णामहभ्यः durṇāmahabhyaḥ
Genitive दुर्णामघ्नः durṇāmaghnaḥ
दुर्णामघ्नोः durṇāmaghnoḥ
दुर्णामघ्नाम् durṇāmaghnām
Locative दुर्णामघ्नि durṇāmaghni
दुर्णामहनि durṇāmahani
दुर्णामघ्नोः durṇāmaghnoḥ
दुर्णामहसु durṇāmahasu