Sanskrit tools

Sanskrit declension


Declension of दुर्दत्ता durdattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दत्ता durdattā
दुर्दत्ते durdatte
दुर्दत्ताः durdattāḥ
Vocative दुर्दत्ते durdatte
दुर्दत्ते durdatte
दुर्दत्ताः durdattāḥ
Accusative दुर्दत्ताम् durdattām
दुर्दत्ते durdatte
दुर्दत्ताः durdattāḥ
Instrumental दुर्दत्तया durdattayā
दुर्दत्ताभ्याम् durdattābhyām
दुर्दत्ताभिः durdattābhiḥ
Dative दुर्दत्तायै durdattāyai
दुर्दत्ताभ्याम् durdattābhyām
दुर्दत्ताभ्यः durdattābhyaḥ
Ablative दुर्दत्तायाः durdattāyāḥ
दुर्दत्ताभ्याम् durdattābhyām
दुर्दत्ताभ्यः durdattābhyaḥ
Genitive दुर्दत्तायाः durdattāyāḥ
दुर्दत्तयोः durdattayoḥ
दुर्दत्तानाम् durdattānām
Locative दुर्दत्तायाम् durdattāyām
दुर्दत्तयोः durdattayoḥ
दुर्दत्तासु durdattāsu