| Singular | Dual | Plural |
Nominative |
दुर्दत्ता
durdattā
|
दुर्दत्ते
durdatte
|
दुर्दत्ताः
durdattāḥ
|
Vocative |
दुर्दत्ते
durdatte
|
दुर्दत्ते
durdatte
|
दुर्दत्ताः
durdattāḥ
|
Accusative |
दुर्दत्ताम्
durdattām
|
दुर्दत्ते
durdatte
|
दुर्दत्ताः
durdattāḥ
|
Instrumental |
दुर्दत्तया
durdattayā
|
दुर्दत्ताभ्याम्
durdattābhyām
|
दुर्दत्ताभिः
durdattābhiḥ
|
Dative |
दुर्दत्तायै
durdattāyai
|
दुर्दत्ताभ्याम्
durdattābhyām
|
दुर्दत्ताभ्यः
durdattābhyaḥ
|
Ablative |
दुर्दत्तायाः
durdattāyāḥ
|
दुर्दत्ताभ्याम्
durdattābhyām
|
दुर्दत्ताभ्यः
durdattābhyaḥ
|
Genitive |
दुर्दत्तायाः
durdattāyāḥ
|
दुर्दत्तयोः
durdattayoḥ
|
दुर्दत्तानाम्
durdattānām
|
Locative |
दुर्दत्तायाम्
durdattāyām
|
दुर्दत्तयोः
durdattayoḥ
|
दुर्दत्तासु
durdattāsu
|