Sanskrit tools

Sanskrit declension


Declension of दुर्दत्त durdatta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दत्तम् durdattam
दुर्दत्ते durdatte
दुर्दत्तानि durdattāni
Vocative दुर्दत्त durdatta
दुर्दत्ते durdatte
दुर्दत्तानि durdattāni
Accusative दुर्दत्तम् durdattam
दुर्दत्ते durdatte
दुर्दत्तानि durdattāni
Instrumental दुर्दत्तेन durdattena
दुर्दत्ताभ्याम् durdattābhyām
दुर्दत्तैः durdattaiḥ
Dative दुर्दत्ताय durdattāya
दुर्दत्ताभ्याम् durdattābhyām
दुर्दत्तेभ्यः durdattebhyaḥ
Ablative दुर्दत्तात् durdattāt
दुर्दत्ताभ्याम् durdattābhyām
दुर्दत्तेभ्यः durdattebhyaḥ
Genitive दुर्दत्तस्य durdattasya
दुर्दत्तयोः durdattayoḥ
दुर्दत्तानाम् durdattānām
Locative दुर्दत्ते durdatte
दुर्दत्तयोः durdattayoḥ
दुर्दत्तेषु durdatteṣu