Sanskrit tools

Sanskrit declension


Declension of दुर्दमन durdamana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दमनः durdamanaḥ
दुर्दमनौ durdamanau
दुर्दमनाः durdamanāḥ
Vocative दुर्दमन durdamana
दुर्दमनौ durdamanau
दुर्दमनाः durdamanāḥ
Accusative दुर्दमनम् durdamanam
दुर्दमनौ durdamanau
दुर्दमनान् durdamanān
Instrumental दुर्दमनेन durdamanena
दुर्दमनाभ्याम् durdamanābhyām
दुर्दमनैः durdamanaiḥ
Dative दुर्दमनाय durdamanāya
दुर्दमनाभ्याम् durdamanābhyām
दुर्दमनेभ्यः durdamanebhyaḥ
Ablative दुर्दमनात् durdamanāt
दुर्दमनाभ्याम् durdamanābhyām
दुर्दमनेभ्यः durdamanebhyaḥ
Genitive दुर्दमनस्य durdamanasya
दुर्दमनयोः durdamanayoḥ
दुर्दमनानाम् durdamanānām
Locative दुर्दमने durdamane
दुर्दमनयोः durdamanayoḥ
दुर्दमनेषु durdamaneṣu