Sanskrit tools

Sanskrit declension


Declension of दुर्दम्य durdamya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दम्यः durdamyaḥ
दुर्दम्यौ durdamyau
दुर्दम्याः durdamyāḥ
Vocative दुर्दम्य durdamya
दुर्दम्यौ durdamyau
दुर्दम्याः durdamyāḥ
Accusative दुर्दम्यम् durdamyam
दुर्दम्यौ durdamyau
दुर्दम्यान् durdamyān
Instrumental दुर्दम्येन durdamyena
दुर्दम्याभ्याम् durdamyābhyām
दुर्दम्यैः durdamyaiḥ
Dative दुर्दम्याय durdamyāya
दुर्दम्याभ्याम् durdamyābhyām
दुर्दम्येभ्यः durdamyebhyaḥ
Ablative दुर्दम्यात् durdamyāt
दुर्दम्याभ्याम् durdamyābhyām
दुर्दम्येभ्यः durdamyebhyaḥ
Genitive दुर्दम्यस्य durdamyasya
दुर्दम्ययोः durdamyayoḥ
दुर्दम्यानाम् durdamyānām
Locative दुर्दम्ये durdamye
दुर्दम्ययोः durdamyayoḥ
दुर्दम्येषु durdamyeṣu