Sanskrit tools

Sanskrit declension


Declension of दुर्दम्या durdamyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दम्या durdamyā
दुर्दम्ये durdamye
दुर्दम्याः durdamyāḥ
Vocative दुर्दम्ये durdamye
दुर्दम्ये durdamye
दुर्दम्याः durdamyāḥ
Accusative दुर्दम्याम् durdamyām
दुर्दम्ये durdamye
दुर्दम्याः durdamyāḥ
Instrumental दुर्दम्यया durdamyayā
दुर्दम्याभ्याम् durdamyābhyām
दुर्दम्याभिः durdamyābhiḥ
Dative दुर्दम्यायै durdamyāyai
दुर्दम्याभ्याम् durdamyābhyām
दुर्दम्याभ्यः durdamyābhyaḥ
Ablative दुर्दम्यायाः durdamyāyāḥ
दुर्दम्याभ्याम् durdamyābhyām
दुर्दम्याभ्यः durdamyābhyaḥ
Genitive दुर्दम्यायाः durdamyāyāḥ
दुर्दम्ययोः durdamyayoḥ
दुर्दम्यानाम् durdamyānām
Locative दुर्दम्यायाम् durdamyāyām
दुर्दम्ययोः durdamyayoḥ
दुर्दम्यासु durdamyāsu