Sanskrit tools

Sanskrit declension


Declension of दुर्दरा durdarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दरा durdarā
दुर्दरे durdare
दुर्दराः durdarāḥ
Vocative दुर्दरे durdare
दुर्दरे durdare
दुर्दराः durdarāḥ
Accusative दुर्दराम् durdarām
दुर्दरे durdare
दुर्दराः durdarāḥ
Instrumental दुर्दरया durdarayā
दुर्दराभ्याम् durdarābhyām
दुर्दराभिः durdarābhiḥ
Dative दुर्दरायै durdarāyai
दुर्दराभ्याम् durdarābhyām
दुर्दराभ्यः durdarābhyaḥ
Ablative दुर्दरायाः durdarāyāḥ
दुर्दराभ्याम् durdarābhyām
दुर्दराभ्यः durdarābhyaḥ
Genitive दुर्दरायाः durdarāyāḥ
दुर्दरयोः durdarayoḥ
दुर्दराणाम् durdarāṇām
Locative दुर्दरायाम् durdarāyām
दुर्दरयोः durdarayoḥ
दुर्दरासु durdarāsu