Sanskrit tools

Sanskrit declension


Declension of दुर्दान्त durdānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दान्तः durdāntaḥ
दुर्दान्तौ durdāntau
दुर्दान्ताः durdāntāḥ
Vocative दुर्दान्त durdānta
दुर्दान्तौ durdāntau
दुर्दान्ताः durdāntāḥ
Accusative दुर्दान्तम् durdāntam
दुर्दान्तौ durdāntau
दुर्दान्तान् durdāntān
Instrumental दुर्दान्तेन durdāntena
दुर्दान्ताभ्याम् durdāntābhyām
दुर्दान्तैः durdāntaiḥ
Dative दुर्दान्ताय durdāntāya
दुर्दान्ताभ्याम् durdāntābhyām
दुर्दान्तेभ्यः durdāntebhyaḥ
Ablative दुर्दान्तात् durdāntāt
दुर्दान्ताभ्याम् durdāntābhyām
दुर्दान्तेभ्यः durdāntebhyaḥ
Genitive दुर्दान्तस्य durdāntasya
दुर्दान्तयोः durdāntayoḥ
दुर्दान्तानाम् durdāntānām
Locative दुर्दान्ते durdānte
दुर्दान्तयोः durdāntayoḥ
दुर्दान्तेषु durdānteṣu