Sanskrit tools

Sanskrit declension


Declension of दुर्दान्ता durdāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दान्ता durdāntā
दुर्दान्ते durdānte
दुर्दान्ताः durdāntāḥ
Vocative दुर्दान्ते durdānte
दुर्दान्ते durdānte
दुर्दान्ताः durdāntāḥ
Accusative दुर्दान्ताम् durdāntām
दुर्दान्ते durdānte
दुर्दान्ताः durdāntāḥ
Instrumental दुर्दान्तया durdāntayā
दुर्दान्ताभ्याम् durdāntābhyām
दुर्दान्ताभिः durdāntābhiḥ
Dative दुर्दान्तायै durdāntāyai
दुर्दान्ताभ्याम् durdāntābhyām
दुर्दान्ताभ्यः durdāntābhyaḥ
Ablative दुर्दान्तायाः durdāntāyāḥ
दुर्दान्ताभ्याम् durdāntābhyām
दुर्दान्ताभ्यः durdāntābhyaḥ
Genitive दुर्दान्तायाः durdāntāyāḥ
दुर्दान्तयोः durdāntayoḥ
दुर्दान्तानाम् durdāntānām
Locative दुर्दान्तायाम् durdāntāyām
दुर्दान्तयोः durdāntayoḥ
दुर्दान्तासु durdāntāsu