Sanskrit tools

Sanskrit declension


Declension of दुर्दिनग्रस्तभास्कर durdinagrastabhāskara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दिनग्रस्तभास्करः durdinagrastabhāskaraḥ
दुर्दिनग्रस्तभास्करौ durdinagrastabhāskarau
दुर्दिनग्रस्तभास्कराः durdinagrastabhāskarāḥ
Vocative दुर्दिनग्रस्तभास्कर durdinagrastabhāskara
दुर्दिनग्रस्तभास्करौ durdinagrastabhāskarau
दुर्दिनग्रस्तभास्कराः durdinagrastabhāskarāḥ
Accusative दुर्दिनग्रस्तभास्करम् durdinagrastabhāskaram
दुर्दिनग्रस्तभास्करौ durdinagrastabhāskarau
दुर्दिनग्रस्तभास्करान् durdinagrastabhāskarān
Instrumental दुर्दिनग्रस्तभास्करेण durdinagrastabhāskareṇa
दुर्दिनग्रस्तभास्कराभ्याम् durdinagrastabhāskarābhyām
दुर्दिनग्रस्तभास्करैः durdinagrastabhāskaraiḥ
Dative दुर्दिनग्रस्तभास्कराय durdinagrastabhāskarāya
दुर्दिनग्रस्तभास्कराभ्याम् durdinagrastabhāskarābhyām
दुर्दिनग्रस्तभास्करेभ्यः durdinagrastabhāskarebhyaḥ
Ablative दुर्दिनग्रस्तभास्करात् durdinagrastabhāskarāt
दुर्दिनग्रस्तभास्कराभ्याम् durdinagrastabhāskarābhyām
दुर्दिनग्रस्तभास्करेभ्यः durdinagrastabhāskarebhyaḥ
Genitive दुर्दिनग्रस्तभास्करस्य durdinagrastabhāskarasya
दुर्दिनग्रस्तभास्करयोः durdinagrastabhāskarayoḥ
दुर्दिनग्रस्तभास्कराणाम् durdinagrastabhāskarāṇām
Locative दुर्दिनग्रस्तभास्करे durdinagrastabhāskare
दुर्दिनग्रस्तभास्करयोः durdinagrastabhāskarayoḥ
दुर्दिनग्रस्तभास्करेषु durdinagrastabhāskareṣu