Sanskrit tools

Sanskrit declension


Declension of दुर्दिनग्रस्तभास्करा durdinagrastabhāskarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दिनग्रस्तभास्करा durdinagrastabhāskarā
दुर्दिनग्रस्तभास्करे durdinagrastabhāskare
दुर्दिनग्रस्तभास्कराः durdinagrastabhāskarāḥ
Vocative दुर्दिनग्रस्तभास्करे durdinagrastabhāskare
दुर्दिनग्रस्तभास्करे durdinagrastabhāskare
दुर्दिनग्रस्तभास्कराः durdinagrastabhāskarāḥ
Accusative दुर्दिनग्रस्तभास्कराम् durdinagrastabhāskarām
दुर्दिनग्रस्तभास्करे durdinagrastabhāskare
दुर्दिनग्रस्तभास्कराः durdinagrastabhāskarāḥ
Instrumental दुर्दिनग्रस्तभास्करया durdinagrastabhāskarayā
दुर्दिनग्रस्तभास्कराभ्याम् durdinagrastabhāskarābhyām
दुर्दिनग्रस्तभास्कराभिः durdinagrastabhāskarābhiḥ
Dative दुर्दिनग्रस्तभास्करायै durdinagrastabhāskarāyai
दुर्दिनग्रस्तभास्कराभ्याम् durdinagrastabhāskarābhyām
दुर्दिनग्रस्तभास्कराभ्यः durdinagrastabhāskarābhyaḥ
Ablative दुर्दिनग्रस्तभास्करायाः durdinagrastabhāskarāyāḥ
दुर्दिनग्रस्तभास्कराभ्याम् durdinagrastabhāskarābhyām
दुर्दिनग्रस्तभास्कराभ्यः durdinagrastabhāskarābhyaḥ
Genitive दुर्दिनग्रस्तभास्करायाः durdinagrastabhāskarāyāḥ
दुर्दिनग्रस्तभास्करयोः durdinagrastabhāskarayoḥ
दुर्दिनग्रस्तभास्कराणाम् durdinagrastabhāskarāṇām
Locative दुर्दिनग्रस्तभास्करायाम् durdinagrastabhāskarāyām
दुर्दिनग्रस्तभास्करयोः durdinagrastabhāskarayoḥ
दुर्दिनग्रस्तभास्करासु durdinagrastabhāskarāsu