| Singular | Dual | Plural |
Nominative |
दुर्दिनग्रस्तभास्करा
durdinagrastabhāskarā
|
दुर्दिनग्रस्तभास्करे
durdinagrastabhāskare
|
दुर्दिनग्रस्तभास्कराः
durdinagrastabhāskarāḥ
|
Vocative |
दुर्दिनग्रस्तभास्करे
durdinagrastabhāskare
|
दुर्दिनग्रस्तभास्करे
durdinagrastabhāskare
|
दुर्दिनग्रस्तभास्कराः
durdinagrastabhāskarāḥ
|
Accusative |
दुर्दिनग्रस्तभास्कराम्
durdinagrastabhāskarām
|
दुर्दिनग्रस्तभास्करे
durdinagrastabhāskare
|
दुर्दिनग्रस्तभास्कराः
durdinagrastabhāskarāḥ
|
Instrumental |
दुर्दिनग्रस्तभास्करया
durdinagrastabhāskarayā
|
दुर्दिनग्रस्तभास्कराभ्याम्
durdinagrastabhāskarābhyām
|
दुर्दिनग्रस्तभास्कराभिः
durdinagrastabhāskarābhiḥ
|
Dative |
दुर्दिनग्रस्तभास्करायै
durdinagrastabhāskarāyai
|
दुर्दिनग्रस्तभास्कराभ्याम्
durdinagrastabhāskarābhyām
|
दुर्दिनग्रस्तभास्कराभ्यः
durdinagrastabhāskarābhyaḥ
|
Ablative |
दुर्दिनग्रस्तभास्करायाः
durdinagrastabhāskarāyāḥ
|
दुर्दिनग्रस्तभास्कराभ्याम्
durdinagrastabhāskarābhyām
|
दुर्दिनग्रस्तभास्कराभ्यः
durdinagrastabhāskarābhyaḥ
|
Genitive |
दुर्दिनग्रस्तभास्करायाः
durdinagrastabhāskarāyāḥ
|
दुर्दिनग्रस्तभास्करयोः
durdinagrastabhāskarayoḥ
|
दुर्दिनग्रस्तभास्कराणाम्
durdinagrastabhāskarāṇām
|
Locative |
दुर्दिनग्रस्तभास्करायाम्
durdinagrastabhāskarāyām
|
दुर्दिनग्रस्तभास्करयोः
durdinagrastabhāskarayoḥ
|
दुर्दिनग्रस्तभास्करासु
durdinagrastabhāskarāsu
|