Sanskrit tools

Sanskrit declension


Declension of दुर्दूरान्त durdūrānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दूरान्तः durdūrāntaḥ
दुर्दूरान्तौ durdūrāntau
दुर्दूरान्ताः durdūrāntāḥ
Vocative दुर्दूरान्त durdūrānta
दुर्दूरान्तौ durdūrāntau
दुर्दूरान्ताः durdūrāntāḥ
Accusative दुर्दूरान्तम् durdūrāntam
दुर्दूरान्तौ durdūrāntau
दुर्दूरान्तान् durdūrāntān
Instrumental दुर्दूरान्तेन durdūrāntena
दुर्दूरान्ताभ्याम् durdūrāntābhyām
दुर्दूरान्तैः durdūrāntaiḥ
Dative दुर्दूरान्ताय durdūrāntāya
दुर्दूरान्ताभ्याम् durdūrāntābhyām
दुर्दूरान्तेभ्यः durdūrāntebhyaḥ
Ablative दुर्दूरान्तात् durdūrāntāt
दुर्दूरान्ताभ्याम् durdūrāntābhyām
दुर्दूरान्तेभ्यः durdūrāntebhyaḥ
Genitive दुर्दूरान्तस्य durdūrāntasya
दुर्दूरान्तयोः durdūrāntayoḥ
दुर्दूरान्तानाम् durdūrāntānām
Locative दुर्दूरान्ते durdūrānte
दुर्दूरान्तयोः durdūrāntayoḥ
दुर्दूरान्तेषु durdūrānteṣu