Sanskrit tools

Sanskrit declension


Declension of दुर्दृशा durdṛśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दृशा durdṛśā
दुर्दृशे durdṛśe
दुर्दृशाः durdṛśāḥ
Vocative दुर्दृशे durdṛśe
दुर्दृशे durdṛśe
दुर्दृशाः durdṛśāḥ
Accusative दुर्दृशाम् durdṛśām
दुर्दृशे durdṛśe
दुर्दृशाः durdṛśāḥ
Instrumental दुर्दृशया durdṛśayā
दुर्दृशाभ्याम् durdṛśābhyām
दुर्दृशाभिः durdṛśābhiḥ
Dative दुर्दृशायै durdṛśāyai
दुर्दृशाभ्याम् durdṛśābhyām
दुर्दृशाभ्यः durdṛśābhyaḥ
Ablative दुर्दृशायाः durdṛśāyāḥ
दुर्दृशाभ्याम् durdṛśābhyām
दुर्दृशाभ्यः durdṛśābhyaḥ
Genitive दुर्दृशायाः durdṛśāyāḥ
दुर्दृशयोः durdṛśayoḥ
दुर्दृशानाम् durdṛśānām
Locative दुर्दृशायाम् durdṛśāyām
दुर्दृशयोः durdṛśayoḥ
दुर्दृशासु durdṛśāsu