Sanskrit tools

Sanskrit declension


Declension of दुर्दृशीक durdṛśīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दृशीकः durdṛśīkaḥ
दुर्दृशीकौ durdṛśīkau
दुर्दृशीकाः durdṛśīkāḥ
Vocative दुर्दृशीक durdṛśīka
दुर्दृशीकौ durdṛśīkau
दुर्दृशीकाः durdṛśīkāḥ
Accusative दुर्दृशीकम् durdṛśīkam
दुर्दृशीकौ durdṛśīkau
दुर्दृशीकान् durdṛśīkān
Instrumental दुर्दृशीकेन durdṛśīkena
दुर्दृशीकाभ्याम् durdṛśīkābhyām
दुर्दृशीकैः durdṛśīkaiḥ
Dative दुर्दृशीकाय durdṛśīkāya
दुर्दृशीकाभ्याम् durdṛśīkābhyām
दुर्दृशीकेभ्यः durdṛśīkebhyaḥ
Ablative दुर्दृशीकात् durdṛśīkāt
दुर्दृशीकाभ्याम् durdṛśīkābhyām
दुर्दृशीकेभ्यः durdṛśīkebhyaḥ
Genitive दुर्दृशीकस्य durdṛśīkasya
दुर्दृशीकयोः durdṛśīkayoḥ
दुर्दृशीकानाम् durdṛśīkānām
Locative दुर्दृशीके durdṛśīke
दुर्दृशीकयोः durdṛśīkayoḥ
दुर्दृशीकेषु durdṛśīkeṣu