Sanskrit tools

Sanskrit declension


Declension of दुर्दृष्ट durdṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दृष्टः durdṛṣṭaḥ
दुर्दृष्टौ durdṛṣṭau
दुर्दृष्टाः durdṛṣṭāḥ
Vocative दुर्दृष्ट durdṛṣṭa
दुर्दृष्टौ durdṛṣṭau
दुर्दृष्टाः durdṛṣṭāḥ
Accusative दुर्दृष्टम् durdṛṣṭam
दुर्दृष्टौ durdṛṣṭau
दुर्दृष्टान् durdṛṣṭān
Instrumental दुर्दृष्टेन durdṛṣṭena
दुर्दृष्टाभ्याम् durdṛṣṭābhyām
दुर्दृष्टैः durdṛṣṭaiḥ
Dative दुर्दृष्टाय durdṛṣṭāya
दुर्दृष्टाभ्याम् durdṛṣṭābhyām
दुर्दृष्टेभ्यः durdṛṣṭebhyaḥ
Ablative दुर्दृष्टात् durdṛṣṭāt
दुर्दृष्टाभ्याम् durdṛṣṭābhyām
दुर्दृष्टेभ्यः durdṛṣṭebhyaḥ
Genitive दुर्दृष्टस्य durdṛṣṭasya
दुर्दृष्टयोः durdṛṣṭayoḥ
दुर्दृष्टानाम् durdṛṣṭānām
Locative दुर्दृष्टे durdṛṣṭe
दुर्दृष्टयोः durdṛṣṭayoḥ
दुर्दृष्टेषु durdṛṣṭeṣu