Sanskrit tools

Sanskrit declension


Declension of दुर्दृष्टा durdṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दृष्टा durdṛṣṭā
दुर्दृष्टे durdṛṣṭe
दुर्दृष्टाः durdṛṣṭāḥ
Vocative दुर्दृष्टे durdṛṣṭe
दुर्दृष्टे durdṛṣṭe
दुर्दृष्टाः durdṛṣṭāḥ
Accusative दुर्दृष्टाम् durdṛṣṭām
दुर्दृष्टे durdṛṣṭe
दुर्दृष्टाः durdṛṣṭāḥ
Instrumental दुर्दृष्टया durdṛṣṭayā
दुर्दृष्टाभ्याम् durdṛṣṭābhyām
दुर्दृष्टाभिः durdṛṣṭābhiḥ
Dative दुर्दृष्टायै durdṛṣṭāyai
दुर्दृष्टाभ्याम् durdṛṣṭābhyām
दुर्दृष्टाभ्यः durdṛṣṭābhyaḥ
Ablative दुर्दृष्टायाः durdṛṣṭāyāḥ
दुर्दृष्टाभ्याम् durdṛṣṭābhyām
दुर्दृष्टाभ्यः durdṛṣṭābhyaḥ
Genitive दुर्दृष्टायाः durdṛṣṭāyāḥ
दुर्दृष्टयोः durdṛṣṭayoḥ
दुर्दृष्टानाम् durdṛṣṭānām
Locative दुर्दृष्टायाम् durdṛṣṭāyām
दुर्दृष्टयोः durdṛṣṭayoḥ
दुर्दृष्टासु durdṛṣṭāsu