Sanskrit tools

Sanskrit declension


Declension of दुर्देशजा durdeśajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्देशजा durdeśajā
दुर्देशजे durdeśaje
दुर्देशजाः durdeśajāḥ
Vocative दुर्देशजे durdeśaje
दुर्देशजे durdeśaje
दुर्देशजाः durdeśajāḥ
Accusative दुर्देशजाम् durdeśajām
दुर्देशजे durdeśaje
दुर्देशजाः durdeśajāḥ
Instrumental दुर्देशजया durdeśajayā
दुर्देशजाभ्याम् durdeśajābhyām
दुर्देशजाभिः durdeśajābhiḥ
Dative दुर्देशजायै durdeśajāyai
दुर्देशजाभ्याम् durdeśajābhyām
दुर्देशजाभ्यः durdeśajābhyaḥ
Ablative दुर्देशजायाः durdeśajāyāḥ
दुर्देशजाभ्याम् durdeśajābhyām
दुर्देशजाभ्यः durdeśajābhyaḥ
Genitive दुर्देशजायाः durdeśajāyāḥ
दुर्देशजयोः durdeśajayoḥ
दुर्देशजानाम् durdeśajānām
Locative दुर्देशजायाम् durdeśajāyām
दुर्देशजयोः durdeśajayoḥ
दुर्देशजासु durdeśajāsu