Singular | Dual | Plural | |
Nominative |
दुर्द्यूतदेवि
durdyūtadevi |
दुर्द्यूतदेविनी
durdyūtadevinī |
दुर्द्यूतदेवीनि
durdyūtadevīni |
Vocative |
दुर्द्यूतदेवि
durdyūtadevi दुर्द्यूतदेविन् durdyūtadevin |
दुर्द्यूतदेविनी
durdyūtadevinī |
दुर्द्यूतदेवीनि
durdyūtadevīni |
Accusative |
दुर्द्यूतदेवि
durdyūtadevi |
दुर्द्यूतदेविनी
durdyūtadevinī |
दुर्द्यूतदेवीनि
durdyūtadevīni |
Instrumental |
दुर्द्यूतदेविना
durdyūtadevinā |
दुर्द्यूतदेविभ्याम्
durdyūtadevibhyām |
दुर्द्यूतदेविभिः
durdyūtadevibhiḥ |
Dative |
दुर्द्यूतदेविने
durdyūtadevine |
दुर्द्यूतदेविभ्याम्
durdyūtadevibhyām |
दुर्द्यूतदेविभ्यः
durdyūtadevibhyaḥ |
Ablative |
दुर्द्यूतदेविनः
durdyūtadevinaḥ |
दुर्द्यूतदेविभ्याम्
durdyūtadevibhyām |
दुर्द्यूतदेविभ्यः
durdyūtadevibhyaḥ |
Genitive |
दुर्द्यूतदेविनः
durdyūtadevinaḥ |
दुर्द्यूतदेविनोः
durdyūtadevinoḥ |
दुर्द्यूतदेविनाम्
durdyūtadevinām |
Locative |
दुर्द्यूतदेविनि
durdyūtadevini |
दुर्द्यूतदेविनोः
durdyūtadevinoḥ |
दुर्द्यूतदेविषु
durdyūtadeviṣu |