Singular | Dual | Plural | |
Nominative |
दुर्धरा
durdharā |
दुर्धरे
durdhare |
दुर्धराः
durdharāḥ |
Vocative |
दुर्धरे
durdhare |
दुर्धरे
durdhare |
दुर्धराः
durdharāḥ |
Accusative |
दुर्धराम्
durdharām |
दुर्धरे
durdhare |
दुर्धराः
durdharāḥ |
Instrumental |
दुर्धरया
durdharayā |
दुर्धराभ्याम्
durdharābhyām |
दुर्धराभिः
durdharābhiḥ |
Dative |
दुर्धरायै
durdharāyai |
दुर्धराभ्याम्
durdharābhyām |
दुर्धराभ्यः
durdharābhyaḥ |
Ablative |
दुर्धरायाः
durdharāyāḥ |
दुर्धराभ्याम्
durdharābhyām |
दुर्धराभ्यः
durdharābhyaḥ |
Genitive |
दुर्धरायाः
durdharāyāḥ |
दुर्धरयोः
durdharayoḥ |
दुर्धराणाम्
durdharāṇām |
Locative |
दुर्धरायाम्
durdharāyām |
दुर्धरयोः
durdharayoḥ |
दुर्धरासु
durdharāsu |