Sanskrit tools

Sanskrit declension


Declension of दुर्धरा durdharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धरा durdharā
दुर्धरे durdhare
दुर्धराः durdharāḥ
Vocative दुर्धरे durdhare
दुर्धरे durdhare
दुर्धराः durdharāḥ
Accusative दुर्धराम् durdharām
दुर्धरे durdhare
दुर्धराः durdharāḥ
Instrumental दुर्धरया durdharayā
दुर्धराभ्याम् durdharābhyām
दुर्धराभिः durdharābhiḥ
Dative दुर्धरायै durdharāyai
दुर्धराभ्याम् durdharābhyām
दुर्धराभ्यः durdharābhyaḥ
Ablative दुर्धरायाः durdharāyāḥ
दुर्धराभ्याम् durdharābhyām
दुर्धराभ्यः durdharābhyaḥ
Genitive दुर्धरायाः durdharāyāḥ
दुर्धरयोः durdharayoḥ
दुर्धराणाम् durdharāṇām
Locative दुर्धरायाम् durdharāyām
दुर्धरयोः durdharayoḥ
दुर्धरासु durdharāsu