Sanskrit tools

Sanskrit declension


Declension of दुर्धरीतु durdharītu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धरीतु durdharītu
दुर्धरीतुनी durdharītunī
दुर्धरीतूनि durdharītūni
Vocative दुर्धरीतो durdharīto
दुर्धरीतु durdharītu
दुर्धरीतुनी durdharītunī
दुर्धरीतूनि durdharītūni
Accusative दुर्धरीतु durdharītu
दुर्धरीतुनी durdharītunī
दुर्धरीतूनि durdharītūni
Instrumental दुर्धरीतुना durdharītunā
दुर्धरीतुभ्याम् durdharītubhyām
दुर्धरीतुभिः durdharītubhiḥ
Dative दुर्धरीतुने durdharītune
दुर्धरीतुभ्याम् durdharītubhyām
दुर्धरीतुभ्यः durdharītubhyaḥ
Ablative दुर्धरीतुनः durdharītunaḥ
दुर्धरीतुभ्याम् durdharītubhyām
दुर्धरीतुभ्यः durdharītubhyaḥ
Genitive दुर्धरीतुनः durdharītunaḥ
दुर्धरीतुनोः durdharītunoḥ
दुर्धरीतूनाम् durdharītūnām
Locative दुर्धरीतुनि durdharītuni
दुर्धरीतुनोः durdharītunoḥ
दुर्धरीतुषु durdharītuṣu