Singular | Dual | Plural | |
Nominative |
दुर्धरीतु
durdharītu |
दुर्धरीतुनी
durdharītunī |
दुर्धरीतूनि
durdharītūni |
Vocative |
दुर्धरीतो
durdharīto दुर्धरीतु durdharītu |
दुर्धरीतुनी
durdharītunī |
दुर्धरीतूनि
durdharītūni |
Accusative |
दुर्धरीतु
durdharītu |
दुर्धरीतुनी
durdharītunī |
दुर्धरीतूनि
durdharītūni |
Instrumental |
दुर्धरीतुना
durdharītunā |
दुर्धरीतुभ्याम्
durdharītubhyām |
दुर्धरीतुभिः
durdharītubhiḥ |
Dative |
दुर्धरीतुने
durdharītune |
दुर्धरीतुभ्याम्
durdharītubhyām |
दुर्धरीतुभ्यः
durdharītubhyaḥ |
Ablative |
दुर्धरीतुनः
durdharītunaḥ |
दुर्धरीतुभ्याम्
durdharītubhyām |
दुर्धरीतुभ्यः
durdharītubhyaḥ |
Genitive |
दुर्धरीतुनः
durdharītunaḥ |
दुर्धरीतुनोः
durdharītunoḥ |
दुर्धरीतूनाम्
durdharītūnām |
Locative |
दुर्धरीतुनि
durdharītuni |
दुर्धरीतुनोः
durdharītunoḥ |
दुर्धरीतुषु
durdharītuṣu |