Sanskrit tools

Sanskrit declension


Declension of दुर्धर्मा durdharmā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धर्माः durdharmāḥ
दुर्धर्मौ durdharmau
दुर्धर्माः durdharmāḥ
Vocative दुर्धर्माः durdharmāḥ
दुर्धर्मौ durdharmau
दुर्धर्माः durdharmāḥ
Accusative दुर्धर्माम् durdharmām
दुर्धर्मौ durdharmau
दुर्धर्मः durdharmaḥ
Instrumental दुर्धर्मा durdharmā
दुर्धर्माभ्याम् durdharmābhyām
दुर्धर्माभिः durdharmābhiḥ
Dative दुर्धर्मे durdharme
दुर्धर्माभ्याम् durdharmābhyām
दुर्धर्माभ्यः durdharmābhyaḥ
Ablative दुर्धर्मः durdharmaḥ
दुर्धर्माभ्याम् durdharmābhyām
दुर्धर्माभ्यः durdharmābhyaḥ
Genitive दुर्धर्मः durdharmaḥ
दुर्धर्मोः durdharmoḥ
दुर्धर्माम् durdharmām
Locative दुर्धर्मि durdharmi
दुर्धर्मोः durdharmoḥ
दुर्धर्मासु durdharmāsu