Sanskrit tools

Sanskrit declension


Declension of दुर्धर्ष durdharṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धर्षः durdharṣaḥ
दुर्धर्षौ durdharṣau
दुर्धर्षाः durdharṣāḥ
Vocative दुर्धर्ष durdharṣa
दुर्धर्षौ durdharṣau
दुर्धर्षाः durdharṣāḥ
Accusative दुर्धर्षम् durdharṣam
दुर्धर्षौ durdharṣau
दुर्धर्षान् durdharṣān
Instrumental दुर्धर्षेण durdharṣeṇa
दुर्धर्षाभ्याम् durdharṣābhyām
दुर्धर्षैः durdharṣaiḥ
Dative दुर्धर्षाय durdharṣāya
दुर्धर्षाभ्याम् durdharṣābhyām
दुर्धर्षेभ्यः durdharṣebhyaḥ
Ablative दुर्धर्षात् durdharṣāt
दुर्धर्षाभ्याम् durdharṣābhyām
दुर्धर्षेभ्यः durdharṣebhyaḥ
Genitive दुर्धर्षस्य durdharṣasya
दुर्धर्षयोः durdharṣayoḥ
दुर्धर्षाणाम् durdharṣāṇām
Locative दुर्धर्षे durdharṣe
दुर्धर्षयोः durdharṣayoḥ
दुर्धर्षेषु durdharṣeṣu