Sanskrit tools

Sanskrit declension


Declension of दुर्धर्षा durdharṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धर्षा durdharṣā
दुर्धर्षे durdharṣe
दुर्धर्षाः durdharṣāḥ
Vocative दुर्धर्षे durdharṣe
दुर्धर्षे durdharṣe
दुर्धर्षाः durdharṣāḥ
Accusative दुर्धर्षाम् durdharṣām
दुर्धर्षे durdharṣe
दुर्धर्षाः durdharṣāḥ
Instrumental दुर्धर्षया durdharṣayā
दुर्धर्षाभ्याम् durdharṣābhyām
दुर्धर्षाभिः durdharṣābhiḥ
Dative दुर्धर्षायै durdharṣāyai
दुर्धर्षाभ्याम् durdharṣābhyām
दुर्धर्षाभ्यः durdharṣābhyaḥ
Ablative दुर्धर्षायाः durdharṣāyāḥ
दुर्धर्षाभ्याम् durdharṣābhyām
दुर्धर्षाभ्यः durdharṣābhyaḥ
Genitive दुर्धर्षायाः durdharṣāyāḥ
दुर्धर्षयोः durdharṣayoḥ
दुर्धर्षाणाम् durdharṣāṇām
Locative दुर्धर्षायाम् durdharṣāyām
दुर्धर्षयोः durdharṣayoḥ
दुर्धर्षासु durdharṣāsu