Sanskrit tools

Sanskrit declension


Declension of दुर्धर्षण durdharṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धर्षणः durdharṣaṇaḥ
दुर्धर्षणौ durdharṣaṇau
दुर्धर्षणाः durdharṣaṇāḥ
Vocative दुर्धर्षण durdharṣaṇa
दुर्धर्षणौ durdharṣaṇau
दुर्धर्षणाः durdharṣaṇāḥ
Accusative दुर्धर्षणम् durdharṣaṇam
दुर्धर्षणौ durdharṣaṇau
दुर्धर्षणान् durdharṣaṇān
Instrumental दुर्धर्षणेन durdharṣaṇena
दुर्धर्षणाभ्याम् durdharṣaṇābhyām
दुर्धर्षणैः durdharṣaṇaiḥ
Dative दुर्धर्षणाय durdharṣaṇāya
दुर्धर्षणाभ्याम् durdharṣaṇābhyām
दुर्धर्षणेभ्यः durdharṣaṇebhyaḥ
Ablative दुर्धर्षणात् durdharṣaṇāt
दुर्धर्षणाभ्याम् durdharṣaṇābhyām
दुर्धर्षणेभ्यः durdharṣaṇebhyaḥ
Genitive दुर्धर्षणस्य durdharṣaṇasya
दुर्धर्षणयोः durdharṣaṇayoḥ
दुर्धर्षणानाम् durdharṣaṇānām
Locative दुर्धर्षणे durdharṣaṇe
दुर्धर्षणयोः durdharṣaṇayoḥ
दुर्धर्षणेषु durdharṣaṇeṣu